Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:

МАХАБХАРАТА

.pdf
Скачиваний:
25
Добавлен:
13.05.2015
Размер:
3 Mб
Скачать

27.ष्वषुरान् suhêdañ चैव सेनयोर् उभयोर् अपि ।

तान् समाक्ष्य स कौन्तेयः सर्वान् बन्धान् अवस्थितान् ॥

28.kêpayô parayôviûåo विषादन्न् इदम् अब्रवात् ।

dêûåvevamôü* स्वजनाऊ* Kêûòa युयुत्साऊ* समुपस्थिताम्* ॥

29.सादन्ति मम गात्राडि मुखऊ च परिषुष्यति । वेपथुष् च षरारे मे रोमहर्षष् च जायते ॥

30.Gôòâøvaü स्रऊसते हस्तात् त्वक्चैव परिदह्यते ।

न च षक्नोम्य् अवस्थातुऊ भ्रमताव च मे मनः ॥

31.निमित्तानि च पष्यामि विपरातानि केषव ।

न च ष्रेयो ऽनुपष्यामि हत्वा स्वजनम् आहवे ॥

32.न kôþkûe विजयऊ Kêûòa न च राज्यऊ सुखानि च । किऊ नो राज्योन गोविन्द किऊ भोगैर् जावितेन वा ॥

33.येषाम् अर्थे kôþkûitaü नो राज्यऊ भोगाः सुखानि च । त इमे ऽवस्थिता युद्धे प्राडाऊस् त्यक्त्वा धनानि च ॥

34.आचार्याः पितरः पुत्रास् तथैव च पितामहाः । मातुलाः ष्वषुराः पौत्राः स्यालाः सऊबन्धिनस् तथा ॥

35.एतान् न हन्तुम् इच्छामि घ्नतो ऽपि मधुसादन । अपि त्रैलोक्यराज्यस्य हेतोः किऊ नु mahøkête ॥

* Звёздочкой в транскрипционном тексте помечены слова отличающиеся от санскритского их написания на деванагари. Связано это, по-видимому, с тем, что санскритский текст издания Тукорами Джаваджи (Бомбей, 1914 г.), которым пользовался при переводе Б. Л. Смирнов, и издания Института Бхандаркара, который прилагается к симфоническому словарю ашхабадского издания, — содержат незначительные разночтения. О некоторых из них писал в примечаниях сам Борис Леонидович (см. примечания 329, 445, 489, 498).

181

36.निहत्य धार्तराषृरान् नः का प्रातिः स्याज् जनार्दन । पापम् एवाष्रयेद् अस्मान् हत्वैतान् आततायिनः ॥

37.तस्मान् नार्हा वयऊ हन्तुऊ धार्तराषृरान् स्वबान्धवान्* | स्वजनऊ हि कथऊ हत्वा सुखिनः स्याम माधव ॥

38.यद्य् अप्य् एते न पष्यन्ति लोभोपहतचेतसः । kulakûayakêtaü दोषऊ मित्रद्रोहे च पातकम् ॥

39.कथऊ न jèeyam अस्माभिः पापाद् अस्मान् निवर्तितुम् । kulakûayakêtaü दोषऊ प्रपष्यद्भिर् जनार्दन ॥

40.कुलक्षये प्रडष्यन्ति कुलधर्माः सनातनाः । धर्मे naûåe कुलऊ kêtsnaü अधर्मो ऽभिभवत्य् उत ॥

41.अधर्माभिभवात् Kêûòa प्रदुष्यन्ति कुलस्त्रियः । स्त्राषु duûåôsu Vôrûòeya jôyate varòasaükarað ||

42.saükaro narakôyaiva kulaghnônôü kulasya ca | patanti pitaro hy eûôü luptapiòâodakakriyôð ||

43.दोषैर् एतैः कुलघ्नानाऊ वर्डसऊकरकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माष् ca ñôñvatôð ॥

44.utsannakuladharmôòôü manuûyôòôü जनार्दन । नरके नियतऊ वासो भवतात्य् अनुषुष्रुम ॥

45.अहो बत महत्पापऊ कर्तुऊ व्यवसिता वयम् । यद् राज्यसुखलोभेन हन्तुऊ स्वजनऊ उद्यताः ॥

182

46.यदि माम् अप्रताकारम् अषस्त्रऊ षस्त्रपाडयः । धार्तराषृरा रडे हन्युस् तन् मे क्षेमतरऊ भवेत् ॥

SAЬJAYA UVФCA

47.एवम् उक्त्वार्जुनः सऊख्ये रथोपस्थ उपाविषत् । visêjya सषरऊ चापऊ षोकसऊविग्नमानसः ॥

इति ष्रामद् भगवद्गातास् आपनिषत्सु ब्रह्मविद्यायाऊ योगषास्त्रे

ष्रा Kêûòôrjuna-सऊवादे अर्जुनविषादयोगो नाम प्रथमो ऽध्यायः

183

II

SAЬJAYA UVФCA

1.तऊ तथा kêpayôviûåam अष्रुपार्डाकुलेक्षडम् । विषादन्तम् इदऊ वाक्यम् उवाच मधुसादनः ॥

СRШBHAGAVФN UVФCA

2.कुतस् त्वा कष्मलम् इदऊ विषमे समुपस्थितम् । anôryajuûåam अस्वर्ग्यम् अकार्तिकरम् अर्जुन ॥

3.क्लैब्यऊ मा स्म गमः पार्थ नैतत् त्वय्य् उपपद्यते । क्षुद्रऊ hêdayadaurbalyaü त्यक्त्वोत्तिषृह परऊतप ॥

ARJUNA UVФCA

4.कथऊ भाष्मम् अहऊ सऊख्ये द्रोडऊ च मधुसादन । इषुभिः प्रतियोत्स्यामि पाजार्हाव् अरिसादन ॥

5.गुरान् अहत्वा हि महानुभावान्

ष्रेयो भोक्तुऊ भैक्षम् अपाह लोके ।

हत्वार्थकामाऊस् तु गुरान् इहैव

भुॠजाय भोगान् रुधिरप्रदिग्धान् ॥

184

6. न चैतद् विद्मः कतरन् नो गरायो यद् वा जयेम यदि वा नो जयेयुः ।

यान् एव हत्वा न जिजाविषामस्

ते ऽवस्थिताः प्रमुखे धार्तराषृराः ॥

7. कार्पड्यदोषोपहतस्वभावः pêcchômi त्वाऊ dharmasaümãâhacetôð |

यच् छ्रेयः स्यान् निष्चितऊ ब्राहि तन् मे षिष्यस् ते ऽहऊ षाधि माऊ त्वाऊ प्रपन्नम् ॥

8.न हि प्रपष्यामि ममापनुद्याद्

यच् छोकम् उच्छोषडम् इन्द्रियाडाम् । अवाप्य भामाव् असपत्नम् êddhaü

राज्यऊ सुराडाम् अपि चाधिपत्यम् ॥

SAЬJAYA UVФCA

9.evam uktvф Hкышkeсaь Guвфkeсaр paraьtapa | na yotsya iti Govindam uktvф tгытшь babhгva ha ||

10.तम् उवाच Hêûøkeñað प्रहसन्न् इव भारत । सेनयोर् उभयोर् मध्ये विषादन्तम् इदऊ वचः ॥

СRШBHAGAVФN UVФCA

11.अषोच्यान् अन्वषोचस् त्वऊ prajèôvôdôüñ च भाषसे । गतासान् अगतासाऊष् च नानुषोचन्ति paòâitôð ॥

185

12.न त्व् एवाहऊ जातु नासऊ न त्वऊ नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयम् अतः परम् ॥

13.देहिनो ऽस्मिन् यथा देहे कौमारऊ यौवनऊ जरा । तथा देहान्तरप्राप्तिर् धारस् तत्र न मुह्यति ॥

14.मात्रास्पर्षास् तु कौन्तेय षातोष्डसुखदुःखदाः । आगमापायिनो ऽनित्यास् ताऊस् तितिक्षस्व भारत ॥

15.यऊ हि न व्यथयन्त्य् एते पुरुषऊ पुरुषर्षभ । समदुःखसुखऊ धारऊ सो ’mêtatvôya कल्पते ॥

16.नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोर् अपि dêûåo ऽन्तस् त्व् अनयोस् तत्त्वदर्षिभिः ॥

17.अविनाषि तु तद् विद्धि येन सर्वम् इदऊ ततम् । विनाषम् अव्ययस्यास्य न कष्चित् कर्तुम् अर्हति ॥

18.अन्तवन्त इमे देहा नित्यस्योक्ताः षरारिडः । अनाषिनो ऽप्रमेयस्य तस्माद् युध्यस्व भारत ॥

19.ये एनऊ वेत्ति हन्तारऊ यष् चैनऊ मन्यते हतम् । उभौ तौ न विजानातो नायऊ हन्ति न हन्यते ॥

20.न जायते म्रियते वा कदाचिन् नायऊ भात्वा भविता वा न भायः ।

अजो नित्यः षाष्वतो ऽयऊ पुराडो न हन्यते हन्यमाने षरारे ॥

186

21.वेदाविनाषिनऊ नित्यऊ य एनम् अजम् अव्ययम् । कथऊ स पुरुषः पार्थ कऊ घातयति हन्ति कम् ॥

22.वासाऊसि जार्डानि यथा विहाय नवानि gêhòôti नरो ऽपराडि । तथा षराराडि विहाय जार्डन्य् अन्यानि सऊयाति नवानि देहा ॥

23.नैनऊ छिन्दन्ति षस्त्राडि नैनऊ दहति पावकः । न चैनऊ क्लेदयन्त्य् आपो न षोषयति मारुतः ॥

24.अच्छेद्यो ऽयम् अदाह्यो ऽयम् अक्लेद्यो ऽषोष्य एव च । नित्यः सर्वगतः स्थाडुर् अचलो ऽयऊ सनातनः ॥

25.अव्यक्तो ऽयम् अचिन्त्यो ऽयम् अविकार्यो ऽयम् उच्यते । तस्माद् एवऊ विदित्वैनऊ नानुषोचितुम् अर्हसि ॥

26.अथ चैनऊ नित्यजातऊ नित्यऊ वा मन्यसे mêtam । तथापि त्वऊ महाबाहो नैनऊ षोचितुम् अर्हसि ॥

27.जातस्य हि ध्रुवो mêtyur ध्रुवऊ जन्म mêtasya च । तस्माद् अपरिहार्ये ऽर्थे न त्वऊ षोचितुम् अर्हसि ॥

28.अव्यक्तादानि भातानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्य् एव तत्र का परिदेवना ॥

29.ôñcaryavad pañyati kañcid enam ôñcaryavad vadati tathaiva cônyað |

आष्चर्यवच् चैनम् अन्यः ñêòoti ष्रुत्वाप्य् एनऊ वेद न चैव कष्चित् ॥

187

30.देहा नित्यम् अवध्यो ऽयऊ देहे सर्वस्य भारत । तस्मात् सर्वाडि भातानि न त्वऊ षोचितुम् अर्हसि ॥

31.स्वधर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि । धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते ॥

32.yadêcchayô चोपपन्नऊ स्वर्गद्वारम् apôvêtam । सुखिनः क्षत्रियः पार्थ लभन्ते युद्धम् ødêñam ॥

33.अथ चेत् त्वम् इमऊ धर्म्यऊ सऊग्रामऊ न करिष्यसि । ततः स्वधर्मऊ कार्तिऊ च हित्वा पापम् अवाप्स्यसि ॥

34.अकार्तिऊ चापि भातानि कथयिष्यन्ति ते ऽव्ययाम् । सऊभावितस्य चाकार्तिर् मरडाद् अतिरिच्यते ॥

35.भयाद् रडाद् उपरतऊ मऊस्यन्ते त्वाऊ महारथाः । yeûôü ca त्वऊ बहुमतो भात्वा यास्यसि लाघवम् ॥

36.अवाच्यवादाऊष् च बहुन् वदिष्यन्ति तवाहिताः । निन्दन्तस् तव सामर्थ्यऊ ततो दुःखतरऊ नु किम् ॥

37.हतो वा प्राप्स्यसि स्वर्गऊ जित्वा वा भोक्ष्यसे महाम् । तस्माद् उत्तिषृह कौन्तेय युद्धाय kêtaniñcayað ॥

38.सुखदुःखे समे kêtvô लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवऊ पापम् अवाप्स्यसि ॥

39.एषा ते ऽभिहिता साऊख्ये बुद्धिर् योगे त्व् इमाऊ ñêòu । बुद्ध्या युक्तो यया पार्थ कर्मबन्धऊ प्रहास्यसि ॥

188

40.नेहाभिक्रमनाषो ऽस्ति प्रत्यवायो न विद्यते । स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ॥

41.व्यवसायात्मिका बुद्धिर् एकेह कुरुनन्दन । बहुषाखा ह्य् अनन्ताष् च बुद्धयो ऽव्यवसायिनाम् ॥

42.याम् इमाऊ पुष्पिताऊ वाचऊ प्रवदन्त्य् अविपष्चितः । वेदवादरताः पार्थ नान्यद् अस्ताति वादिनः ॥

43.कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविषेषबहुलाऊ भोगैष्वर्यगतिऊ प्रति ॥

44.भोगैष्वर्यप्रसक्तानाऊ tayôpahêtacetasôm | व्यवसायात्मिका बुद्धिः समाधौ न विधायते ॥

45.त्रैगुड्यविषया वेदा निस्त्रैगुड्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥

46.यावान् अर्थ उदपाने सर्वतः सऊप्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मडस्य विजानतः ॥

47.कर्मड्य् एवाधिकारस् ते मा फलेषु कदाचन ।

मा कर्मफलहेतुर् भार् मा ते saþgo ऽस्त्व् अकर्मडि ॥

48.योगस्थः कुरु कर्माडि saþgaü त्यक्त्वा धनऊजय । सिद्ध्यसिद्ध्योः समो भात्वा समत्वऊ योग उच्यते ॥

49.दारेड ह्य् अवरऊ कर्म बुद्धियोगाद् धनऊजय । बुद्धौ षरडम् अन्विच्छ kêpaòôð फलहेतवः ॥

189

50.बुद्धियुक्तो जहाताह उभे sukêtaduûkête ।

तस्माद् योगाय युज्यस्व योगः कर्मसु कौषलम् ॥

51.कर्मजऊ बुद्धियुक्ता हि फलऊ त्यक्त्वा मनाषिडः । जन्मबन्धविनिर्मुक्ताः पदऊ गच्छन्त्य् अनामयम् ॥

52.यदा ते मोहकलिलऊ बुद्धिर् व्यतितरिष्यति ।

तदा गन्तासि निर्वेदऊ ष्रोतव्यस्य ष्रुतस्य च ॥

53.ष्रुतिविप्रतिपन्ना ते यदा स्थास्यति निष्चला । समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यसि ॥

ARJUNA UVФCA

54.sthitaprajèasya का भाषा समाधिस्थस्य केषव । स्थितधाः किऊ प्रभाषेत किम् आसात व्रजेत किम् ॥

СRШBHAGAVФN UVФCA

55.प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् । आत्मन्य् एवात्मना tuûåað sthitaprajèas तदोच्यते ॥

56.दुःखेष्व् अनुद्विग्नमनाः सुखेषु vigataspêhað । वातरागभयक्रोधः स्थितधार् मुनिर् उच्यते ॥

57.यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य षुभाषुभम् । नाभिनन्दति न dveûåi तस्य prajèô प्रतिषृहिता ॥

58.यदा सऊहरते चायऊ कार्मो ’þgônøva सर्वषः । इन्द्रियाडान्द्रियार्थेभ्यस् तस्य prajèô प्रतिषृहिता ॥

190