Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:

МАХАБХАРАТА

.pdf
Скачиваний:
25
Добавлен:
13.05.2015
Размер:
3 Mб
Скачать

IX

СRШBHAGAVФN UVФCA

1.idaü tu te guhyatamaü pravakûyômy anasãyave | jèônaü vijèônasahitaü yaj jèôtvô mokûyase ’ñubhôt ||

2.rôjavidyô rôjaguhyaü pavitram idam uttamam | pratyakûôvagamaü dharmyaü susukhaü kartum avyayam ||

3.añraddadhônôð puruûô dharmasyôsya paraátapa | aprôpya môü nivartante mêtyusaüsôravartmani ||

4.mayô tatam idaü sarvaü jagad avyaktamãrtinô | matsthôni sarvabhãtôni na côhaü teûv avasthitað ||

5.na ca matsthôni bhãtôni pañya me yogam aiñvaram | bhãtabhênna ca bhãtastho mamôtmô bhãtabhôvanað ||

6.yathôkôñasthito nityaü vôyuð sarvatrago mahôn | tathô sarvôòi bhãtôni matsthônøty upadhôraya ||

7.sarvabhãtôni Kaunteya prakêtiü yônti mômikôm | kalpakûaye punas tôni kalpôdau visêjômy aham ||

221

8.prakêtiü svôm avaûåabhya visêjômi punað punað | bhãtagrômam imaü kêtsnam avañaü prakêter vañôt ||

9.na ca môü tôni karmôòi nibadhnanti Dhanaüjaya | udôsønavad ôsønam asaktaü teûu karmasu ||

10.mayôdhyakûeòa prakêtið sãyate sacarôcaram | hetunônena Kaunteya jagad viparivartate ||

11.avajônanti môü mãâhô mônuûøü tanum ôñritam | paraü bhôvam ajônanto mama bhãtamaheñvaram ||

12.moghôñô moghakarmôòo moghajèônô vicetasað | rôkûasøm ôsurøü caiva prakêtiü mohinøü ñritôð ||

13.mahôtmônas tu môü Pôrtha daivøü prakêtim ôñritôð | bhajanty ananyamanaso jèôtvô bhãtôdim avyayam ||

14.satataü kørtayanto môü yatantañ ca dêâhavratôð | namasyantañ ca môü bhaktyô nityayuktô upôsate ||

15.jèônayajèena côpy anye yajanto môm upôsate | ekatvena pêthaktvena bahudhô viñvatomukham ||

16.ahaü kratur ahaü yajèað svadhôham aham auûadham | mantro ’ham aham evôjyam aham agnir ahaü hutam ||

17.pitôham asya jagato môtô dhôtô pitômahað | vedyaü pavitram Oükôra êk sôma yajur eva ca ||

222

18.gatir bhartô prabhuð sôkûø nivôsað ñaraòaü suhêt | prabhavað pralayað sthônaü nidhônaü bøjam avyayam ||

19.tapômy aham ahaü varûaü nigêhòômy utsêjômi ca | amêtaü caiva mêtyuñ ca sad asac côham Arjuna ||

20.traividyô môü somapôð pãtapôpô

yajèair iûåvô svargatiü prôrthayante | te puòyaü ôsôdya surendralokam

añnanti divyôn divi devabhogôn ||

21. te taü bhuktvô svargalokaü viñôlaü kûøòe puòye martyalokaü viñanti |

evaü trayødharmamanuprapannô gatôgataü kômakômô labhante ||

22.ananyôñ cintayanto môü ye janôð paryupôsate | teûôü nityôbhiyuktônôü yogakûemaü vahômy aham ||

23.ye ’py anyadevatô bhaktô yajante ñraddhayônvitôð | te ’pi môm eva Kaunteya yajanty avidhipãrvakam ||

24.ahaü hi sarvayajèônôü bhoktô ca prabhur eva ca | na tu môm abhijônanti tattvenôtañ cyavanti te ||

25.yônti devavratô devôn pitên yônti pitêvratôð | bhãtôni yônti bhãtejyô yônti madyôjino ’pi môm ||

223

26.patraü puûpaü phalaü toyaü yo me bhaktyô prayacchati | tad ahaü bhaktyupahêtam añnômi prayatôtmanað ||

27.yat karoûi yad añnôsi yaj juhoûi dadôsi yat |

yat tapasyasi Kaunteya tat kuruûva madarpaòam ||

28.ñubhôñubhaphalair evaü mokûyase karmabandhanaið | saünyôsayogayuktôtmô vimukto môm upaiûyasi ||

29.samo ’haü sarvabhãteûu na me dveûyo ’sti na priyað | ye bhajanti tu môü bhaktyô mayi te teûu côpy aham ||

30.api cet sudurôcôro bhajate môm ananyabhôk | sôdhur eva sa mantavyað samyag vyavasito hi sað ||

31.kûipraü bhavati dharmôtmô ñañvac chôntiü nigacchati | Kaunteya pratijèônøhi na me bhaktað praòañyati ||

32.môü hi Pôrtha vyayôñritya ye ’pi syuð pôpayonayað | striyo vaiñyôs tathô ñãdrôs te ’pi yônti parôü gatim ||

33.kiü punar brôhmaòôð puòyô bhaktô rôjarûayas tathô | anityam asukhaü lokam imaü prôpya bhajasva môm ||

34.manmanô bhava madbhakto madyôjø môü namaskuru | môm evaiûyasi yuktvaivam ôtmônaü matparôyanað ||

224

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre

ñrø Kêûòôrjuna-saüvôde rôjavidyôrôjaguhyayogo nôma navamo ’dhyôyað

225

X

СRШBHAGAVФN UVФCA

1.bhãya eva mahôbôho ñêòu me paramaü vacað | yat te ’haü prøyamôòôya vakûyômi hitakômyayô ||

2.na me viduр suragaтфр prabhavaь na maharыayaр | aham фdir hi devфnфь maharыштфь ca sarvaсaр ||

3.yo môm ajam anôdiü ca vetti lokamaheñvaram | asaümãâhað sa martyeûu sarvapôpaið pramucyate ||

4.buddhir jèônam asaümohað kûamô satyaü damað ñamað | sukhaü duðkhaü bhôvo ’bhôvo bhayaü côbhayam eva ca ||

5.ahiüsô samatô tuûåis tapo dônaü yaño ’yañað | bhavanti bhôvô bhãtônôü matta eva pêthagvidhôð ||

6.maharûayað sapta pãrve catvôro Manavas tathô | madbhôvô mônasô jôtô yeûôü loka imôð prajôð ||

7.etôü vibhãtiü yogaü ca mama yo vetti tattvatað | so ’vikampena yogena yujyate nôtra saüñayað ||

226

8.ahaü sarvasya prabhavo mattað sarvaü pravartate | iti matvô bhajante môü budhô bhôvasamanvitôð ||

9.maccittô madgataprôòô bodhayantað parasparam | kathayantañ ca môü nityaü tuûyanti ca ramanti ca ||

10.teûôü satatayuktônôü bhajatôü prøtipãrvakam | dadômi buddhiyogaü taü yena môm upayônti te ||

11.teûôm evônukampôrtham aham ajèônajaü tamað | nôñayômy ôtmabhôvastho jèônadøpena bhôsvatô ||

ARJUNA UVФCA

12.paraü Brahma paraü dhôma pavitraü parama bhavôn | Puruûaü ñôñvataü divyam adidevam ajaü vibhum ||

13.ôhus tvôü êûayað sarve devarûir Nôradas tathô | Asito Devalo Vyôsað svayaü caiva bravøûi me ||

14.sarvam etad êtaü manye yan môü vadasi Keñava | na hi te bhagavan vyaktiü vidur devô na dônavôð ||

15.svayam evôtmanôtmônaü vettha tvaü Puruûottama | bhãtabhôvana bhãteña devadeva jagatpate ||

16.vaktum arhasy añeûeòa divyô hy ôtmavibhãtayað | yôbhir vibhãtibhir lokôn imôüs tvaü vyôpya tiûåhasi ||

227

17.kathaü vidyôm ahaü yogiüs tvôü sadô paricintayan | keûu keûu ca bhôveûu cintyo ’si bhagavan mayô ||

18.vistareòôtmano yogaü vibhãtiü ca Janôrdana | bhãyað kathaya têptir hi ñêòvato nôsti me ’mêtam ||

СRШBHAGAVФN UVФCA

19.hanta te kathayiûyômi divyô hy ôtmavibhãtayað | prôdhônyatað Kuruñreûåha nôsty anto vistarasya me ||

20.aham ôtmô Guâôkeña sarvabhãtôñayasthitað | aham ôdiñ ca madhyaü ca bhãtônôm anta eva ca ||

21.Ôdityônôm ahaü Viûòur jyotiûôü ravir aüñumôn | Marøcir Marutôm asmi nakûatrôòôm ahaü ñañø ||

22.vedônôü Sômavedo ’smi devônôm asmi Vôsavað | indriyôòôü manañ côsmi bhãtônôm asmi cetanô ||

23.Rudrôòôü Ñaükarañ côsmi vitteño yakûarakûasôm | Vasãnôü pôvakañ côsmi Meruð ñikhariòôm aham ||

24.purodhasôü ca mukhyaü môü viddhi Pôrtha Bêhaspatim | senônønôm ahaü Skandað sarasôm asmi sôgarað ||

25.maharыштфь Bhкgur ahaь girфm asmy ekam akыaram | yajифnфь japayajиo ’smi sthфvarфтфь Himфlayaр ||

228

26.aсvatthaр sarvavкkыфтфь devarыштфь ca Nфradaр | gandharvфтфь Citrarathaр siddhфnфь Kapilo muniр ||

27.Uccaiðñravasaü añvônôü viddhi môm amêtodbhavam | Airôvataü gajendrôòôü narôòôü ca narôdhipam ||

28.ôyudhônôm ahaü vajraü dhenãnôm asmi Kômadhuk | prajanañ côsmi Kandarpað sarpôòôm asmi Vôsukið ||

29.Anantañ côsmi nôgônôü Varuòo yôdasôm aham | pitêòôm Aryamô côsmi Yamað saüyamatôm aham ||

30.Prahlôdañ côsmi Daityônôü kôlað kalayatôm aham | mêgôòôü ca mêgendro ’haü Vainateyañ ca pakûiòôm

31.pavanaр pavatфm asmi Rфmaр сastrabhкtфm aham | jhaыфтфь Makaraс cфsmi srotasфm asmi Jфhnavш ||

32.sargôòôm ôdir antañ ca madhyaü caivôham Arjuna | Adhyôtmavidyô vidyônôü vôdað pravadatôm aham ||

33.akûarôòôm akôro ’smi dvandvað sômôsikasya ca | aham evôkûayað kôlo dhôtôhaü viñvatomukhað ||

34.mêtyuð sarvaharañ côham udbhavañ ca bhaviûyatôm | kørtið ñrør vôk ca nôrøòôü smêtir medhô dhêtið kûamô ||

35.Bêhatsôma tathô sômnôü gôyatrø chandasôm aham | môsônôü môrgañørûo ’ham êtãnôü kusumôkarað ||

229

36.dyãtaü chalayatôm asmi tejas tejasvinôm aham | jayo ’smi vyavasôyo ’smi sattvaü sattvavatôm aham ||

37.Vêûòønôü Vôsudevo ’smi Pôòâavônôü Dhanaüjayað | munønôm apy ahaü Vyôsað kavønôm Uñanô kavið ||

38.daòâo damayatôm asmi nøtir asmi jigøûatôm |

maunaü caivôsmi guhyônôü jèônaü jèônavatôm aham ||

39.yac côpi sarvabhãtônôü bøjaü tad aham Arjuna | na tad asti vinô yat syôn mayô bhãtaü carôcaram ||

40.nônto ’sti mama divyônôü vibhãtønôü paraütapa | eûa tãddeñatað prokto vibhãter vistaro mayô ||

41.yad yad vibhãtimat sattvaü ñrømad ãrjitam eva vô | tat tad evôvagaccha tvaü mama tejoüñasaübhavam ||

42.atha vô bahunaitena kiü jèôtena tavôrjuna | viûåabhyôham idaü kêtsnam ekôüñena sthito jagat ||

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre

ñrø Kêûòôrjuna-saüvôde vibhãtiyogo nôma dañamo ’dhyôyað

230