Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:

МАХАБХАРАТА

.pdf
Скачиваний:
25
Добавлен:
13.05.2015
Размер:
3 Mб
Скачать

28.dravyayajèôs tapoyajèô yogayajèôs tathôpare | svôdhyôyajèônayajèôñ ca yatayað saüñitavratôð ||

29.apône juhvati prôòaü prôòe ’pônaü tathôpare | prôòôpônagatø ruddhvô prôòôyômaparôyaòôð ||

30.apare niyatôhôrôð prôòôn prôòeûu juhvati | sarve ’py ete yajèavido yajèakûapitakalmaûôð ||

31.yajèañiûåômêtabhujo yônti Brahma sanôtanam | nôyaü loko ’sty ayajèasya kuto ’nyað Kurusattama ||

32.evaü bahuvidhô yajèô vitatô Brahmaòo mukhe | karmajôn viddhi tôn sarvôn evaü jèôtvô vimokûyase ||

33.ñreyôn dravyamayôd yajèôj jèônayajèað paraátapa | sarvaü karmôkhilaü Pôrtha jèône parisamôpyate ||

34.tad viddhi praòipôtena pariprañnena sevayô | upadekûyanti te jèônaü jèôninas tattvadarñinað ||

35.yaj jèôtvô na punar moham evaü yôsyasi Pôòâava | yena bhãtôny añeûeòa drakûyasy ôtmany atho mayi ||

36.api ced asi pôpebhyað sarvebhyað pôpakêttamað | sarvaü jèônaplavenaiva vêjinaü saütariûyasi ||

37.yathaidhôüsi samiddho ’gnir bhasmasôt kurute ’rjuna | jèônôgnið sarvakarmôòi bhasmasôt kurute tathô ||

201

38.na hi jèônena sadêñaü pavitram iha vidyate |

tat svayaü yogasaüsiddhað kôlenôtmani vindati ||

39.ñraddhôvôál labhate jèônaü tatparað saüyatendriyað | jèônaü labdhvô parôü ñôntim acireòôdhigacchati ||

40.ajèañ côñraddadhônañ ca saüñayôtmô vinañyati | nôyaü loko ’sti na paro na sukhaü saüñayôtmanað ||

41.yogasaünyastakarmôòaü jèônasaüchinnasaüñayam | ôtmavantaü na karmôòi nibadhnanti Dhanaüjaya ||

42.tasmôd ajèônasaübhãtaü hêtsthaü jèônôsinôtmanað | chittvainaü saüñayaü yogam ôtiûåhottiûåha Bhôrata ||

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre

ñrø Kêûòôrjuna-saüvôde karmabrahmôrpaòayogo nôma caturtho ’dhyôyað

202

V

ARJUNA UVФCA

1.saünyôsaü karmaòôü Kêûòa punar yogaü ca ñaüsasi | yac chreya etayor ekaü tan me brãhi suniñcitam ||

СRШBHAGAVФN UVФCA

2.saünyôsað karmayogañ ca niðñreyasakarôv ubhau | tayos tu karmasaünyôsôt karmayogo viñiûyate ||

3.jèeyað sa nityasaünyôsø yo na dveûåi na kôþkûati | nirdvaádvo hi mahôbôho sukhaü bandhôt pramucyate ||

4.sôükhyayogau pêthag bôlôð pravadanti na paòâitôð | ekam apy ôsthitað samyag ubhayor vindate phalam ||

5.yat sôükhyaið prôpyate sthônaü tad yogair api gamyate | ekaü sôükhyaü ca yogaü ca yað pañyati sa pañyati ||

6.saünyôsas tu mahôbôho duðkham ôptum ayogatað | yogayukto munir Brahma nacireòôdhigacchati ||

7.yogayukto viñuddhôtmô vijitôtmô jitendriyað | sarvabhãtôtmabhãtôtmô kurvann api na lipyate ||

203

8.naiva kiücit karomøti yukto manyeta tattvavit |

pañyaè ñêòvan spêñaè jighrann añnan gacchan svapaè ñvasan

||

9.pralapan visêjan gêhòann unmiûan nimiûann api | indriyôòøndriyôrtheûu vartanta iti dhôrayan ||

10.Brahmaòy ôdhôya karmôòi saþgaü tyaktvô karoti yað | lipyate na sa pôpena padmapatram ivômbhasô ||

11.kôyena manasô buddhyô kevalair indriyair api | yoginað karma kurvanti saþgaü tyaktvôtmañuddhaye ||

12.yuktað karmaphalaü tyaktvô ñôntim ôpnoti naiûåhikøm | ayuktað kômakôreòa phale sakto nibadhyate ||

13.sarvakarmôòi manasô saünyasyôste sukhaü vañø | navadvôre pure dehø naiva kurvan na kôrayan ||

14.na kartêtvaü na karmôòi lokasya sêjati prabhuð | na karmaphalasaüyogaü svabhôvas tu pravartate ||

15.nôdatte kasyacit pôpaü na caiva sukêtaü vibhuð | ajèônenôvêtaü jèônaü tena muhyanti jantavað ||

16.jèônena tu tad ajèônaü yeûôü nôñitam ôtmanað | teûôm ôdityavaj jèônaü prakôñayati tat param ||

204

17.tadbuddhayas tadôtmônas tanniûåhôs tatparôyaòôð | gacchanty apunarôvêttiü jèônanirdhãtakalmaûôð ||

18.vidyôvinayasaüpanne brôhmaòe gavi hastini | ñuni caiva ñvapôke ca paòâitôð samadarñinað ||

19.ihaiva tair jitað sargo yeûôü sômye sthitaü manað | nirdoûaü hi samaü Brahma tasmôd Brahmaòi te sthitôð ||

20.na prahêûyet priyaü prôpya nodvijet prôpya côpriyam | sthirabuddhir asaümãâho Brahmavid Brahmaòi sthitað ||

21.bôhyasparñeûv asaktôtmô vindaty ôtmani yat sukham | sa Brahmayogayuktôtmô sukham akûayam añnute ||

22.ye hi saüsparñajô bhogô duðkhayonaya eva te | ôdyantavantað Kaunteya na teûu ramate budhað ||

23.ñaknotøhaiva yað soâhuü prôk ñarøravimokûaòôt | kômakrodhodbhavaü vegaü sa yuktað sa sukhø narað ||

24.yo ’ntaðsukho ’ntarôrômas tathôntarjyotir eva yað | sa yogø Brahmanirvôòaü Brahmabhãto ’dhigacchati ||

25.labhante Brahmanirvôòaü êûayað kûøòakalmaûôð | chinnadvaidhô yatôtmônað sarvabhãtahite ratôð ||

26.kômakrodhaviyuktônôü yatønôü yatacetasôm | abhito Brahmanirvôòaü vartate viditôtmanôm ||

205

27.sparñôn kêtvô bahir bôhyôüñ cakûuñ caivôntare bhruvoð | prôòôpônau samau kêtvô nôsôbhyantaracôriòau ||

28.yatendriyamanobuddhir munir mokûaparôyaòað | vigatecchôbhayakrodho yað sadô mukta eva sað ||

29.bhoktôraü yajèatapasôü sarvalokamaheñvaram | suhêdaü sarvabhãtônôü jèôtvô môü ñôntiü êcchati ||

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre

ñrø Kêûòôrjuna-saüvôde karmasaünyôsayogo nôma paècamo ’dhyôyað

206

VI

СRШBHAGAVФN UVФCA

1.anôñritað karmaphalaü kôryaü karma karoti yað | sa saünyôsø ca yogø ca na niragnir na côkriyað ||

2.yaü saünyôsam iti prôhur yogaü taü viddhi Pôòâava | na hy asaünyastasaükalpo yogø bhavati kañcana ||

3.ôrurukûor muner yogaü karma kôraòam ucyate | yogôrãâhasya tasyaiva ñamað kôraòam ucyate ||

4.yadô hi nendriyôrtheûu na karmasv anuûajjate | sarvasaükalpasaünyôsø yogôrãâhas tadocyate ||

5.uddhared ôtmanôtmônaü nôtmônam avasôdayet | ôtmaiva hy ôtmano bandhur ôtmaiva ripur ôtmanað ||

6.bandhur ôtmôtmanas tasya yenôtmaivôtmanô jitað | anôtmanas tu ñatrutve vartetôtmaiva ñatruvat ||

7.jitôtmanað prañôntasya paramôtmô samôhitað | ñøtoûòasukhaduðkheûu tathô mônôpamônayoð ||

207

8.jèônavijèônatêptôtmô kãåastho vijitendriyað | yukta ity ucyate yogø samaloûåôñmakôècanað ||

9.suhênmitrôryudôsønamadhyasthadveûyabandhuûu | sôdhuûv api ca pôpeûu samabuddhir viñiûyate ||

10.yogø yuèjøta satatam ôtmônaü rahasi sthitað | ekôkø yatacittôtmô nirôñør aparigrahað ||

11.ñucau deñe pratiûåhôpya sthiram ôsanam ôtmanað | nôtyucchritaü nôtinøcaü cailôjinakuñottaram ||

12.tatraikôgraü manað kêtvô yatacittendriyakriyað | upaviñyôsane yuèjyôd yogam ôtmaviñuddhaye ||

13.samaü kôyañirogrøvaü dhôrayann acalaü sthirað | saüprekûya nôsikôgraü svaü diñañ cônavalokayan ||

14.prañôntôtmô vigatabhør brahmacôrivrate sthitað | manað saüyamya maccitto yukta ôsøta matparað ||

15.yuèjannevaü sadôtmônaü yogø niyatamônasað | ñôntiü nirvôòaparamôü matsaüsthôm adhigacchati ||

16.nôtyañnatas tu yogo ’sti na caikôntam anañnatað | na côtisvapnañølasya jôgrato naiva côrjuna ||

17.yuktôhôravihôrasya yuktaceûåasya karmasu | yuktasvapnôvabodhasya yogo bhavati duðkhahô ||

208

18.yadô viniyataü cittam ôtmany evôvatiûåhate | niðspêhað sarvakômebhyo yukta ity ucyate tadô ||

19.yathô døpo nivôtastho neþgate sopamô smêtô | yogino yatacittasya yuèjato yogam ôtmanað ||

20.yatroparamate cittaü niruddhaü yogasevayô | yatra caivôtmanôtmônaü pañyann ôtmani tuûyati ||

21.sukhaü ôtyantikaü yat tad buddhigrôhyam atøndriyam | vetti yatra na caivôyaü sthitañ calati tattvatað ||

22.yaü labdhvô côparaü lôbhaü manyate nôdhikaü tatað | yasmin sthito na duðkhena guruòôpi vicôlyate ||

23.taü vidyôd duðkhasaüyogaviyogaü yogasaüjèitam | sa niñcayena yoktavyo yogo ’nirviòòacetasô ||

24.saükalpaprabhavôn kômôüs tyaktvô sarvôn añeûatað | manasaivendriyagrômaü viniyamya samantatað ||

25.ñanaið ñanair uparamed buddhyô dhêtigêhøtayô | ôtmasaüsthaü manað kêtvô na kiücid api cintayet ||

26.yato yato niñcarati manañ caècalam asthiram | tatas tato niyamyaitad ôtmany eva vañaü nayet ||

27.prañôntamanasaü hy enaü yoginaü sukham uttamam | upaiti ñôntarajasaü Brahmabhãtam akalmaûam ||

209

28.yuèjann evaü sadôtmônaü yogø vigatakalmaûað | sukhena Brahmasaüsparñaü atyantaü sukham añnute ||

29.sarvabhãtastham ôtmônaü sarvabhãtôni côtmani | økûate yogayuktôtmô sarvatra samadarñanað ||

30.yo môü pañyati sarvatra sarvaü ca mayi pañyati | tasyôhaü na praòañyômi sa ca me na praòañyati ||

31.sarvabhãtasthitaü yo môü bhajaty ekatvam ôsthitað | sarvathô vartamôno ’pi sa yogø mayi vartate ||

32.ôtmaupamyena sarvatra samaü pañyati yo ’rjuna | sukhaü vô yadi vô duðkhaü sa yogø paramo matað ||

ARJUNA UVФCA

33.yo ’yaü yogas tvayô proktað sômyena Madhusãdana | etasyôhaü na pañyômi caècalatvôt sthitiü sthirôm ||

34.caècalaü hi manað Kêûòa pramôthi balavad dêâham | tasyôhaü nigrahaü manye vôyor iva suduûkaram ||

СRШBHAGAVФN UVФCA

35.asaüñayaü mahôbôho mano durnigrahaü calam | abhyôsena tu Kaunteya vairôgyeòa ca gêhyate ||

36.asaüyatôtmanô yogo duûprôpa iti me matið | vañyôtmanô tu yatatô ñakyo ’vôptum upôyatað ||

ARJUNA UVФCA

210