Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:

МАХАБХАРАТА

.pdf
Скачиваний:
25
Добавлен:
13.05.2015
Размер:
3 Mб
Скачать

59.viûayô vinivartante nirôhôrasya dehinað | rasavarjaü raso ’pyasya paraü dêûåvô nivartate ||

60.yatato hy api Kaunteya puruûasya vipañcitað | indriyôòi pramôthøni haranti prasabhaü manað ||

61.tôni sarvôòi saüyamya yukta ôsøta matparað | vañe hi yasyendriyôòi tasya prajèô pratiûåhitô ||

62.dhyôyato viûayôn puüsað saþgas teûãpajôyate | saþgôt saüjôyate kômað kômôt krodho ’bhijôyate ||

63.krodhôd bhavati saümohað saümohôt smêtivibhramað | smêtibhraüñôd buddhinôño buddhinôñôt praòañyati ||

64.rôgadveûaviyuktais tu viûayôn indriyaiñ caran | ôtmavañyair vidheyôtmô prasôdam adhigacchati ||

65.prasôde sarvaduðkhônaü hônir asyopajô yate | prasannacetaso hy ôñu buddhið paryavatiûåhate ||

66.nôsti buddhir ayuktasya na côyuktasya bhôvanô | na côbhôvayatað ñôntir añôntasya kutað sukham ||

67.indriyôòôü hi caratôü yan mano ’nuvidhøyate | tad asya harati prajèôü vôyur nôvam ivômbhasi ||

68.tasmôd yasya mahôbôho nigêhøtôni sarvañað | indriyôòøndriyôrthebhyas tasya prajèô pratiûåhitô ||

191

69.yô niñô sarvabhãtônôü tasyôü jôgarti saüyamø | yasyôü jôgrati bhãtôni sô niñô pañyato muneð ||

70.ôpãryamôòam acalapratiûåhaü samudram ôpað praviñanti yadvat |

tadvat kômô yaü praviñanti sarve sa ñôntim ôpnoti na kômakômø ||

71.vihôya kômôn yað sarvôn pumôüñ carati niðspêhað | nirmamo nirahaükôrað sa ñôntim adhigacchati ||

72.eûô brôhmø sthitið Pôrtha nainôü prôpya vimuhyati | sthitvôsyôm antakôle ’pi Brahmanirvôòam êcchati ||

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre

ñrø Kêûòôrjuna-saüvôde sôükhyayogo nôma dvitøyo ’dhyôyað

192

III

ARJUNA UVФCA

1.jyôyasø cet karmaòas te matô buddhir Janôrdana | tat kiü karmaòi ghore môü niyojayasi Keñava ||

2.vyômiñreneva vôkyena buddhiü mohayasøva me | tad ekaü vada niñcitya yena ñreyo ’ham ôpnuyôm ||

СRШBHAGAVФN UVФCA

3.loke ’smin dvividhô niûåhô purô proktô mayônagha | jèônayogena sôükhyônôü karmayogena yoginôm ||

4.na karmaòôm anôrambhôn naiûkarmyaü puruûo ’ñnute | na ca saünyasanôd eva siddhiü samadhigacchati ||

5.na hi kañcit kûaòam api jôtu tiûåhaty akarmakêt | kôryate hy avañað karma sarvað prakêtijair guòaið ||

6.karmendriyôòi saüyamya ya ôste manasô smaran | indriyôrthôn vimãâhôtmô mithyôcôrað sa ucyate ||

7.yas tv indriyôòi manasô niyamyôrabhate ’rjuna | karmendriyaið karmayogam asaktað sa viñiûyate ||

193

8.niyataü kuru karma tvaü karma jyôyo hy akarmaòað | ñarørayôtrôpi ca te na prasidhyed akarmaòað ||

9.yajèôrthôt karmaòo ’nyatra loko ’yaü karmabandhanað | tadarthaü karma Kaunteya muktasaþgað samôcara ||

10.sahayajèôð prajôð sêûåvô purovôca Prajôpatið | anena prasaviûyadhvam eûa vo ’stv iûåakômadhuk ||

11.devôn bhôvayatônena te devô bhôvayantu vað | parasparaü bhôvayantað ñreyað param avôpsyatha ||

12.iûåôn bhogôn hi vo devô dôsyante yajèabhôvitôð | tair dattôn apradôyaibhyo yo bhuþkte stena eva sað ||

13.yajèañiûåôñinað santo mucyante sarvakilbiûaið | bhuèjate te tv aghaü pôpô ye pacanty ôtmakôraòôt ||

14.annôd bhavanti bhãtôni parjanyôd annasaübhavað | yajèôd bhavati parjanyo yajèað karmasamudbhavað ||

15.karma Brahmodbhavaü viddhi Brahmôkûarasamudbhavam | tasmôt sarvagataü Brahma nityaü yajèe pratiûåhitam ||

16.evaü pravartitaü cakraü nônuvartayatøha yað | aghôyur indriyôrômo moghaü Pôrtha sa jøvati ||

17.yas tv ôtmaratir eva syôd ôtmatêptañ ca mônavað | ôtmany eva ca saütuûåas tasya kôryaü na vidyate ||

194

18.naiva tasya kêtenôrtho nôkêteneha kañcana |

na côsya sarvabhãteûu kañcid artha vyapôñrayað ||

19.tasmôd asaktað satataü kôryaü karma samôcara | asakto hy ôcaran karma param ôpnoti pãruûað ||

20.karmaòaiva hi saüsiddhim ôsthitô Janakôdayað | lokasaügraham evôpi saüpañyan kartum arhasi ||

21.yad yad ôcarati ñreûåhas tat tad evetaro janað | sa yad pramôòaü kurute lokas tad anuvartate ||

22.na me Pôrthôsti kartavyaü triûu lokeûu kiücana | nônavôptaü avôptavyaü varta eva ca karmaòi ||

23.yadi hy ahaü na varteyaü jôtu karmaòy atandritað | mama vartmônuvartante manuûyôð Pôrtha sarvañað ||

24.utsødeyur ime lokô na kuryôü karma ced aham | saükarasya ca kartô syôm upahanyôm imôð prajôð ||

25.saktôð karmaòy avidvôüso yathô kurvanti Bhôrata | kuryôd vidvôüs tathôsaktañ cikørûur lokasaügraham ||

26.na buddhibhedaü janayed ajèônôü karmasaþginôm | joûayet sarvakarmôòi vidvôn yuktað samôcaran ||

27.prakêteð kriyamôòôni guòaið karmôòi sarvañað | ahaükôravimãâhôtmô kartôham iti manyate ||

195

28.tattvavit tu mahôbôho guòakarmavibhôgayoð | guòô guòeûu vartanta iti matvô na sajjate ||

29.prakêter guòasaümãâhôð sajjante guòakarmasu | tôn akêtsnavido mandôn kêtsnavin na vicôlayet ||

30.mayi sarvôòi karmôòi saünyasyôdhyôtmacetasô | nirôñør nirmamo bhãtvô yudhyasva vigatajvarað ||

31.ye me matam idaü nityam anutiûåhanti mônavôð | ñraddhôvanto ’nasãyanto mucyante te ’pi karmabhið ||

32.ye tv etad abhyasãyanto nônutiûåhanti me matam | sarvajèônavimãâhôüs tôn viddhi naûåôn acetasað ||

33.sadêñaü ceûåate svasyôð prakêter jèônavôn api | prakêtiü yônti bhãtôni nigrahað kiü kariûyati ||

34.indriyasyendriyasyôrthe rôgadveûau vyavasthitau | tayor na vañam ôgacchet tau hy asya paripanthinau ||

35.ñreyôn svadharmo viguòað paradharmôt svanuûåhitôt | svadharme nidhanaü ñreyað paradharmo bhayôvahað ||

ARJUNA UVФCA

36.atha kena prayukto ’yaü pôpaü carati pãruûað | anicchannapi Vôrûòeya balôd iva niyojitað ||

СRШBHAGAVФN UVФCA

196

37.kôma eûa krodha eûa rajoguòasamudbhavað | mahôñano mahôpôpmô viddhy enam iha vairiòam ||

38.dhãmenôvriyate vahnir yathôdarño malena ca | yatholbenôvêto garbhas tathô tenedam ôvêtam ||

39.ôvêtaü jèônam etena jèônino nityavairiòô | kômarãpeòa Kaunteya duûpãreòônalena ca ||

40.indriyôòi mano buddhir asyôdhiûåhônam ucyate | etair vimohayaty eûa jèônam ôvêtya dehinam ||

41.tasmôt tvam indriyôòy ôdau niyamya Bharatarûabha | pôpmônaü prajahi hy enaü jèônavijèônanôñanam ||

42.indriyôòi parôòy ôhur indriyebhyað paraü manað | manasas tu parô buddhir yo buddheð paratas tu sað ||

43.evaü buddheð paraü buddhvô saüstabhyôtmônam ôtmanô | jahi ñatruü mahôbôho kômarãpaü durôsadam ||

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre

ñrø Kêûòôrjuna-saüvôde karmayogo nôma têtøyo ’dhyôyað

197

IV

СRШBHAGAVФN UVФCA

1.imaü Vivasvate yogaü proktavôn aham avyayam | Vivasvôn Manave prôha Manur Ikûvôkave ’bravøt ||

2.evaü paraüparôprôptam imaü rôjarûayo viduð | sa kôleneha mahatô yogo naûåað paraütapa ||

3.sa evôyaü mayô te ’dya yogað proktað purôtanað | bhakto ’si me sakhô ceti rahasyaü hy etad uttamam ||

ARJUNA UVФCA

4.aparaü bhavato janma paraü janma Vivasvatað | katham etad vijônøyôü tvam adau proktavôn iti ||

СRШBHAGAVФN UVФCA

5.bahãni me vyatøtôni janmôni tava côrjuna |

tôny ahaü veda sarvôòi na tvaü vettha paraütapa ||

6.ajo ’pi sann avyayôtmô bhãtônôm øñvaro ’pi san | prakêtiü svôm adhiûåhôya saübhavômy ôtmamôyayô ||

7.yadô yadô hi dharmasya glônir bhavati Bhôrata | abhyutthônam adharmasya tadôtmônaü sêjômy aham ||

198

8.paritrôòôya sôdhãnôü vinôñôya ca duûkêtôm | dharmasaüsthôpanôrthôya saübhavômi yuge yuge ||

9.janma karma ca me divyam evaü yo vetti tattvatað | tyaktvô dehaü punar janma naiti môm eti so ’rjuna ||

10.vøtarôgabhayakrodhô manmayô môm upôñritôð | bahavo jèônatapasô pãtô madbhôvam ôgatôð ||

11.ye yathô môü prapadyante tôüs tathaiva bhajômy aham | mama vartmônuvartante manuûyôð Pôrtha sarvañað ||

12.kôþkûantað karmaòôü siddhiü yajanta iha devatôð | kûipraü hi mônuûe loke siddhir bhavati karmajô ||

13.côturvaròyaü mayô sêûåaü guòakarmavibhôgañað | tasya kartôram api môü viddhy akartaram avyayam ||

14.na môü karmôòi limpanti na me karmaphale spêhô | iti môü yo ’bhijônôti karmabhir na sa badhyate ||

15.evaü jèôtvô kêtaü karma pãrvair api mumukûubhið | kuru karmaiva tasmôt tvaü pãrvaið pãrvataraü kêtam ||

16.kiü karma kim akarmeti kavayo ’py atra mohitôð |

tat te karma pravakûyômi yaj jèôtvô mokûyase ’ñubhôt ||

17.karmaòo hy api boddhavyaü boddhavyaü ca vikarmaòað | akarmaòañ ca boddhavyaü gahanô karmaòo gatið ||

199

18.karmaòy akarma yað pañyed akarmaòi ca karma yað | sa buddhimôn manuûyeûu sa yuktað kêtsnakarmakêt ||

19.yasya sarve samôrambhôð kômasaükalpavarjitôð | jèônôgnidagdhakarmôòaü tam ôhuð panâitaü budhôð ||

20.tyaktvô karmaphalôsaþgaü nityatêpto nirôñrayað | karmaòy abhipravêtto ’pi naiva kiücit karoti sað ||

21.nirôñør yatacittôtmô tyaktasarvaparigrahað | ñôrøraü kevalaü karma kurvan nôpnoti kilbiûam ||

22.yadêcchôlôbhasaütuûåo dvaádvôtøto vimatsarað | samað siddhôv asiddhau ca kêtvôpi na nibadhyate ||

23.gatasaþgasya muktasya jèônôvasthitacetasað | yajèôyôcaratað karma samagraü praviløyate ||

24.Brahmôrpaòaü Brahma havir Brahmôgnau Brahmaòô hutam | Brahmaiva tena gantavyaü Brahmakarmasamôdhinô ||

25.daivam evôpare yajèaü yoginað paryupôsate | Brahmôgnôv apare yajèaü yajèenaivopajuhvati ||

26.ñrotrôdønøndriyôòy anye saüyamôgniûu juhvati | ñabdôdøn viûayôn anya indriyôgniûu juhvati ||

27.sarvôòøndriyakarmôòi prôòakarmôòi côpare | ôtmasaüyamayogôgnau juhvati jèônadøpite ||

200