Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:

МАХАБХАРАТА

.pdf
Скачиваний:
25
Добавлен:
13.05.2015
Размер:
3 Mб
Скачать

XI

ARJUNA UVФCA

1.madanugrahôya paramaü guhyam Adhyôtmasaüjèitam | yat tvayoktaü vacas tena moho ’yaü vigato mama ||

2.bhavôpyayau hi bhãtônôü ñrutau vistaraño mayô | tvattað kamalapatrôkûa môhôtmyam api côvyayam ||

3.evam etad yathôttha tvam ôtmônaü parameñvara | draûåum icchômi te rãpam aiñvaraü Puruûottama ||

4.manyase yadi tac chakyaü mayô draûåum iti prabho | yogoñvara tato me tvaü darñayôtmônam avyayam ||

СRШBHAGAVФN UVФCA

5.pañya me Pôrtha rãpôòi ñataño ’tha sahasrañað | nônôvidhôni divyôni nônôvaròôkêtøni ca ||

6.pañyôdityôn Vasãn Rudrôn Añvinau Marutas tathô | bahãny adêûåapãrvôòi pañyôñcaryôòi Bhôrata ||

7.ihaikasthaü jagat kêtsnaü pañyôdya sacarôcaraü | mama dehe Guâôkeña yac cônyad draûåum icchasi ||

231

8.na tu môü ñakyase draûåum anenaiva svacakûuûô | divyaü dadômi te cakûuð pañya me yogam aiñvaram ||

SAЬJAYA UVФCA

9.evam uktvô tato rôjan mahôyogeñvaro Harið | darñayôm ôsa Pôrthôya paramaü rãpam aiñvaram ||

10.anekavaktranayanam anekôdbhutadarñanam | anekadivyôbharaòaü divyônekodyatôyudham ||

11.divyamôlyômbaradharaü divyagandhônulepanam | sarvôñcaryamayaü diptam* anantaü viñvatomukham ||

12.divi sãryasahasrasya bhaved yugapad utthitô |

yadi bhôð sadêñø sô syôd bhôsas tasya mahôtmanað ||

13.tatraikasthaü jagat kêtsnaü pravibhaktam anekadhô | apañyad devadevasya ñarøre Pôòâavas tadô ||

14.tatað sa vismayôviûåo hêûåaromô Dhanaájayað | praòamya ñirasô devaü kêtôèjalir abhôûata ||

ARJUNA UVФCA

15. pañyômi devôüs tava deva dehe sarvôüs tathô bhãtaviñeûasaüghôn |

Brahmфтam шсaь kamalфsanastham кышьс ca sarvфn uragфьс ca divyфn ||

232

16. anekabôhãdaravaktranetraü

pañyômi tvôü sarvato ’nantarãpam | nôntaü na madhyaü na punas tavôdiü pañyômi viñveñvara viñvarãpa ||

17. kirøåinaü gadinaü cakriòaü ca tejorôñiü sarvato døptimantam |

pañyômi tvôü durnirøkûyaü samantôd døptônalôrkadyutim aprameyam ||

18. tvam akûaraü paramaü veditavyaü tvam asya viñvasya paraü nidhônam |

tvam avyayað ñôñvatadharmagoptô sanôtanas tvaü Puruûo mato me ||

19. anôdimadhyôntam anantavøryam anantabôhuü ñañisãryanetram | pañyômi tvôü døptahutôñavaktraü

svatejasô viñvam idaü tapantam ||

20. dyôvôpêthivyor idam antaraü hi vyôptaü tvayaikena diñañ ca sarvôð |

dêûåvôdbhutaü rãpam* ugraü* tavedaü* lokatrayaü pravyathitaü mahôtman ||

233

21. amø hi tvôü surasaüghô viñanti kecid bhøtôð prôèjalayo gêòanti |

svastøty uktvô maharûisiddhasaüghôð stuvanti tvôü stutibhið puûkalôbhið ||

22. Rudrôdityô Vasavo ye ca Sôdhyô Viñve ’ñvinau Marutañ coûmapôñ ca |

gandharvayakûôsurasiddhasaüghô vøkûante tvôü vismitôñ caiva sarve ||

23. rãpaü mahat te bahuvaktranetraü mahôbôho bahubôhãrupôdam |

bahãdaraü bahudaüûårôkarôlaü dêûåvô lokôð pravyathitôs tathôham ||

24. nabhaðspêñaü døptam anekavaròaü vyôttônanaü døptaviñôlanetram |

dêûåvô hi tvôü pravyathitôntarôtmô dhêtiü na vindômi ñamaü ca Viûòo ||

25. daüûårôkarôlôni ca te mukhôni dêûåvaiva kôlônalasaünibhôni |

diño na jône na labhe ca ñarma prasøda deveña jagannivôsa ||

234

26. amø ca tvôü Dhêtarôûårasya putrôð sarve sahaivôvanipôlasaüghaið |

Bhøûmo Droòað sãtaputras tathôsau sahôsmadøyair api yodhamukhyaið ||

27. vaktrôòi te tvaramôòô viñanti daüûårôkarôlôni bhayônakôni |

kecid vilagnô dañanôntareûu saüdêñyante cãròitair uttamôþgaið ||

28. yathô nadønaü bahavo ’mbuvegôð samudram evôbhimukhô dravanti |

tathô tavômø naralokavørô viñanti vaktrôòy abhivijvalanti ||

29. yathô pradøptaü jvalanaü pataágô viñanti nôñôya samêddhavegôð |

tathaiva nôñôya viñanti lokôs tavôpi vaktrôòi samêddhavegôð ||

30. lelihyase grasamônað samantôl

lokôn samagrôn vadanair jvaladbhið | tejobhir ôpãrya jagat samagraü

bhôsas tavogrôð pratapanti Viûòo ||

235

31. ôkhyôhi me ko bhavôn ugrarãpo namo ’stu te devavara prasøda |

vijèôtum icchômi bhavantam ôdyaü na hi prajônômi tava pravêttim ||

СRШBHAGAVФN UVФCA

32. kôlo ’smi lokakûayakêt pravêddho lokôn samôhartum iha pravêttað |

ête ’pi tvôü na bhaviûyanti sarve

ye ’vasthitôð pratyanøkeûu yodhôð ||

33. tasmôt tvam uttiûåha yaño labhasva

jitvô ñatrãn bhuþkûva rôjyaü samêddham | mayaivaite nihatôð pãrvam eva

nimittamôtraü bhava savyasôcin ||

34. Droòaü ca Bhøûmaü ca Jayadrathaü ca Karòaü tathônyôn api yodhavørôn |

mayô hatôüs tvaü jahi mô vyathiûåhô yudhyasva jetôsi raòe sapatnôn ||

SAЬJAYA UVФCA

35. etac chrutvô vacanaü Keñavasya kêtôèjalir vepamônað kirøåø |

namas kêtvô bhãya evôha Kêûòaü sagadgadaü bhøtabhøtað praòamya ||

236

ARJUNA UVФCA

36. sthône Hêûøkeña tava prakørtyô jagat prahêûyaty anurajyate ca |

rakûôüsi bhøtôni diño dravanti

sarve namasyanti ca siddhasaüghôð ||

37. kasmôc ca te na nameran mahôtman garøyase Brahmaòo ’py ôdikartre |

ananta deveña jagannivôsa

tvam akûaraü sad asat tat paraü yat ||

38. tvam ôdidevað Puruûað purôòas

tvam asya viñvasya paraü nidhônam | vettôsi vedyaü ca paraü ca dhôma

tvayô tataü viñvam anantarãpa ||

39. Vôyur Yamo ’gnir Varuòað ñañôþkað Prajôpatis tvaü prapitômahañ ca |

namo namas te ’stu sahasrakêtvað punañ ca bhãyo ’pi namo namas te ||

40. namað purastôd atha pêûåhatas te namo ’stu te sarvata eva sarva |

anantavøryômitavikramas tvaü sarvaü samôpnoûi tato ’si sarvað ||

237

41. sakheti matvô prasabhaü yad uktaü he Kêûòa he Yôdava he sakheti |

ajônatô mahimônaü tavedaü

mayô pramôdôt praòayena vôpi ||

42. yac côvahôsôrtham asatkêto ’si vihôrañayyôsanabhojaneûu |

eko ’tha vôpy Acyuta tatsamakûaü

tat kûômaye tvôm aham aprameyam ||

43. pitôsi lokasya carôcarasya

tvam asya pãjyañ ca gurur garøyôn | na tvatsamo ’sty abhyadhikað kuto ’nyo lokatraye ’py apratimaprabhôva ||

44. tasmôt praòamya praòidhôya kôyaü prasôdaye tvôm aham øñam øâyam |

piteva putrasya sakheva sakhyuð priyað priyôyôrhasi deva soâhum ||

45. adêûåapãrvaü hêûito ’smi dêûåvô bhayena ca pravyathitaü mano me |

tad eva me darñaya deva rãpaü prasøda deveña jagannivôsa ||

238

46. kirøåinaü gadinaü cakrahastam icchômi tvôü draûåum ahaü tathaiva |

tenaiva rãpeòa caturbhujena sahasrabôho bhava viñvamãrte ||

СRШBHAGAVФN UVФCA

47. mayô prasannena tavôrjunedaü rãpaü paraü darñitam ôtmayogôt |

tejomayaü viñvam anantam ôdyaü

yan me tvadanyena na dêûåapãrvam ||

48. na vedayajèôdhyayanair na dônair na ca kriyôbhir na tapobhir ugraið |

evaü rãpað ñakya ahaü nêloke draûåuü tvadanyena Kurupravøra ||

49. mô te vyathô mô ca vimãâhabhôvo dêûåvô rãpaü ghoraü ødêþ mamedam |

vyapetabhøð prøtamanôð punas tvaü tad eva me rãpam idaü prapañya ||

SAЬJAYA UVФCA

50. ity Arjunaü Vôsudevas tathoktvô svakaü rãpaü darñayôm ôsa bhãyað |

ôñvôsayôm ôsô ca bhøtam enaü

bhãtvô punað saumyavapur mahôtmô ||

239

ARJUNA UVФCA

51.dêûåvedaü mônuûaü rãpaü tava saumyaü Janôrdana | idônøm asmi saüvêttað sacetôð prakêtiü gatað ||

СRШBHAGAVФN UVФCA

52.sudurdarñam idaü rãpaü dêûåavôn asi yan mama | devô apy asya rãpasya nityaü darñanakôþkûiòað ||

53.nôhaü vedair na tapasô na dônena na cejyayô | ñakya evaüvidho draûåuü dêûåavôn asi môü yathô ||

54.bhaktyô tv ananyayô ñakya aham evaüvidho ’rjuna | jèôtuü draûåuü ca tattvena praveûåuü ca paraütapa |

55.matkarmakên matparamo madbhaktað saþgavarjitað | nirvairað sarvabhãteûu yað sa môm eti Pôòâava ||

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre

ñrø Kêûòôrjuna-saüvôde viñvarãpadarñanayogo nômaikôdaño ’dhyôyað

240