Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:

МАХАБХАРАТА

.pdf
Скачиваний:
25
Добавлен:
13.05.2015
Размер:
3 Mб
Скачать

37.ayatið ñraddhayopeto yogôc calitamônasað | aprôpya yogasaüsiddhiü kôü gatiü Kêûòa gacchati ||

38.kaccin nobhayavibhraûåañ chinnôbhramiva nañyati | apratiûåho mahôbôho vimãâho Brahmaòað pathi ||

39.etaü me saüñayaü Kêûòa chettum arhasy añeûatað | tvadanyað saüñayasyôsya chettô na hy upapadyate ||

СRШBHAGAVФN UVФCA

40.Pôrtha naiveha nômutra vinôñas tasya vidyate | na hi kalyôòakêt kañcid durgatiü tôta gacchati ||

41.prôpya puòyakêtôü lokôn uûitvô ñôñvatøð samôð | ñucønôü ñrømatôü gehe yogabhraûåo ’bhijôyate ||

42.atha vô yoginôm eva kule bhavati dhømatôm | etad dhi durlabhataraü loke janma yad ødêñam ||

43.tatra taü buddhisaüyogaü labhate paurvadaihikam* | yatate ca tato bhãyað saüsiddhau Kurunandana ||

44.pãrvôbhyôsena tenaiva hriyate hy avaño ’pi sað | jijèôsur api yogasya ñabdabrahmôtivartate ||

45.prayatnôd yatamônas tu yogø saüñuddhakilbiûað | anekajanmasaüsiddhas tato yôti parôü gatim ||

211

46.tapasvibhyo ’dhiko yogø jèônibhyo ’pi mato ’dhikað | karmibhyañ côdhiko yogø tasmôd yogø bhavôrjuna ||

47.yoginôm api sarveûôü madgatenôntarôtmanô | ñraddhôvôn bhajate yo môü sa me yuktatamo matað ||

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre

ñrø Kêûòôrjuna-saüvôde ôtmasaüyamayogo nôma ûaûåho ’dhyôyað

212

VII

СRШBHAGAVФN UVФCA

1.mayy ôsaktamanôð Pôrtha yogaü yuèjan madôñrayað | asaüñayaü samagraü môü yathô jèôsyasi tac chêòu ||

2.jèônaü te ’haü savijèônam idaü vakûyômy añeûatað | yaj jèôtvô neha bhuyo ’nyaj jèôtavyam avañiûyate ||

3.manuûyôòôü sahasreûu kañcid yatati siddhaye | yatatôm api siddhônôü kañcin môü vetti tattvatað ||

4.bhãmir ôpo ’nalo vôyuð khaü mano buddhir eva ca | ahaükôra itøyaü me bhinnô prakêtir aûåadhô ||

5.apareyam itas tv anyôü prakêtiü viddhi me parôm | jøvabhãtôü mahôbôho yayedaü dhôryate jagat ||

6.etadyonøni bhãtôni sarvôòøty upadhôraya |

ahaü kêtsnasya jagatað prabhavað pralayas tathô ||

7.mattað parataraü nônyat kiücid asti Dhanaüjaya | mayi sarvam idaü protaü sãtre maòigaòô iva ||

213

8.raso ’Ham apsu Kaunteya prabhôsmi ñañisãryayoð | praòavað sarvavedeûu ñabdað khe pauruûaü nêûu ||

9.puòyo gandhað pêthivyôü ca tejañ côsmi vibhôvasau | jøvanaü sarvabhãteûu tapañ côsmi tapasviûu ||

10.bøjaü môü sarvabhãtônôü viddhi Pôrtha sanôtanam | buddhir buddhimatôm asmi tejas tejasvinôm aham ||

11.balaü balavatôü côhaü kômarôgavivarjitam | dharmôviruddho bhãteûu kômo ’smi Bharataêûabha ||

12.ye caiva sôttvikô bhôvô rôjasôs tômasôñ ca ye | matta eveti tôn viddhi na tv ahaü teûu te mayi ||

13.tribhir guòamayair bhôvair ebhið sarvam idaü jagat | mohitaü nôbhijônôti môm ebhyað param avyayam ||

14.daivø hy eûô guòamayø mama môyô duratyayô | môm eva ye prapadyante môyôm etôü taranti te ||

15.na môü duûkêtino mãdhôð prapadyante narôdhamôð | môyayôpahêtajèônô ôsuraü bhôvam ôñritôð ||

16.caturvidhô bhajante môü janôð sukêtino ’rjuna | ôrto jijèôsur arthôrthø jèônø ca Bharatarûabha ||

17.teûôü jèônø nityayukta ekabhaktir viñiûyate |

priyo hi jèônino ’tyartham ahaü sa ca mama priyað ||

214

18.udôrôð sarva evaite jèônø tv ôtmaiva me matam | ôsthitað sa hi yuktôtmô môm evônuttamôü gatim ||

19.bahãnôü janmanôm ante jèônavôn môü prapadyate | Vôsudevað sarvam iti sa mahôtmô sudurlabhað ||

20.kômais tais tair hêtajèônôð prapadyante ’nyadevatôð | taü taü niyamam ôsthôya prakêtyô niyatôð svayô ||

21.yo yo yôü yôü tanuü bhaktað ñraddhayôrcitum icchati | tasya tasyôcalôü ñraddhôü tôm eva vidadhômy aham ||

22.sa tayô ñraddhayô yuktas tasyô rôdhanam øhate | labhate ca tatað kômôn mayaiva vihitôn hi tôn ||

23.antavat tu phalaü teûôü tad bhavaty alpacetasôm* | devôn devayajo yônti madbhaktô yônti môm api ||

24.avyaktaü vyaktim ôpannaü manyante môm abuddhayað | paraü bhôvam ajônanto mamôvyayam anuttamam ||

25.nôhaü prakôñað sarvasya yogamôyôsamôvêtað | mãâho ’yaü nôbhijônôti loko môm ajam avyayam ||

26.vedôhaü samatøtôni vartamônôni côrjuna | bhaviûyôni ca bhãtôni môü tu veda na kañcana ||

27.icchôdveûasamutthena dvaádvamohena Bhôrata | sarvabhãtôni saümohaü sarge yônti paraütapa ||

215

28.yeûôü tv antagataü pôpaü janônôü puòyakarmaòôm | te dvaádvamohanirmuktô bhajante môü dêâhavratôð ||

29.jarômaraòamokûôya môm ôñritya yatanti ye |

te Brahma tad viduð kêtsnam Adhyôtmaü Karma côkhilam ||

30.sôdhibhãtôdhidaivaü môü sôdhiyajèaü ca ye viduð | prayôòakôle ’pi ca môü te vidur yuktacetasað ||

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre

ñrø Kêûòôrjuna-saüvôde jèônavijèônayogo nôma saptamo ’dhyôyað

216

VIII

ARJUNA UVФCA

1.kiü tad Brahma kiü Adhyôtmaü kiü Karma Puruûottama | Adhibhãtaü ca kiü proktam Adhidaivaü kiü ucyate ||

2.Adhiyajèað kathaü ko ’tra dehe ’smin Madhusãdana | prayôòakôle ca kathaü jèeyo ’si niyatôtmabhið ||

СRШBHAGAVФN UVФCA

3.akûaraü Brahma paramaü svabhôvo ’dhyôtmam ucyate | bhãtabhôvodbhavakaro visargað Karmasaüjèitað ||

4.Adhibhãtaü kûaro bhôvað Puruûañ côdhidaivatam | Adhiyajèo ’ham evôtra dehe dehabhêtôü vara ||

5.antakôle ca môm eva smaran muktvô kalevaram | yað prayôti sa madbhôvaü yôti nôsty atra saüñayað ||

6.yaü yaü vôpi smaran bhôvaü tyajaty ante kalevaram | taü taü evaiti Kaunteya sadô tadbhôvabhôvitað ||

7.tasmôt sarveûu kôleûu môm anusmara yudhya ca | mayy arpitamanobuddhir môm evaiûyasy asaüñayað ||

217

8.abhyôsayogayuktena cetasô nônyagôminô | paramaü Puruûaü divyaü yôti Pôrthônucintayan ||

9.kaviü purôòam anuñôsitôram

aòor aòøyôüsam anusmared yað | sarvasya dhôtôram acintyarãpam

ôdityavaròaü tamasað parastôt ||

10. prayôòakôle manasôcalena bhaktyô yukto yogabalena caiva |

bhruvor madhye prôòam ôveñya samyak sa taü paraü Puruûam upaiti divyam ||

11. yad akûaraü vedavido vadanti viñanti yad yatayo vøtarôgôð |

yad icchanto brahmacaryaü caranti

tat te padaü saügraheòa pravakûye ||

12.sarvadvôrôòi saüyamya mano hêdi nirudhya ca | mãrdhny ôdhôyôtmanað prôòam ôsthito yogadhôraòôm ||

13.Om ity ekôkûaraü Brahma vyôharan môm anusmaran | yað prayôti tyajan dehaü sa yôti paramôü gatim ||

14.ananyacetôð satataü yo môü smarati nityañað | tasyôhaü sulabhað Pôrtha nityayuktasya yoginað ||

218

15.môm upetya punar janma duðkhôlayam añôñvatam | nôpnuvanti mahôtmônað saüsiddhiü paramôü gatôð ||

16.ô brahmabhuvanôl lokôð punar ôvartino ’rjuna | môm upetya tu Kaunteya punar janma na vidyate ||

17.sahasrayugaparyantam ahar yad Brahmaòo viduð | rôtriü yugasahasrôntôü te ’horôtravido janôð ||

18.avyaktôd vyaktayað sarvôð prabhavanty aharôgame | rôtryôgame praløyante tatraivôvyaktasaüjèake ||

19.bhãtagrômað sa evôyaü bhãtvô bhãtvô praløyate | rôtryôgame ’vañað Pôrtha prabhavaty aharôgame ||

20.paras tasmôt tu bhôvo ’nyo ’vyakto ’vyaktôt sanôtanað | yað sa sarveûu bhãteûu nañyatsu na vinañyati ||

21.avyakto ’kûara ity uktas tam ôhuð paramôü gatim | yaü prôpya na nivartante tad dhôma paramaü mama ||

22.Puruûað sa parað Pôrtha bhaktyô labhyas tv ananyayô | yasyôntaðsthôni bhãtôni yena sarvam idaü tatam ||

23.yatra kôle tv anôvêttim ôvêttiü caiva yoginað | prayôtô yônti taü kôlaü vakûyômi Bharataêûabha ||

24.agni jyotir ahað ñuklað ûaòmôsô uttarôyaòam | tatra prayôtô gacchanti Brahma Brahmavido janôð ||

219

25.dhãmo rôtris tathô kêûòað ûaòmôsô dakûiòôyanam | tatra côndramasaü jyotir yogø prôpya nivartate ||

26.ñuklakêûòe gatø hy ete jagatað ñôñvate mate | ekayô yôty anôvêttim anyayôvartate punað ||

27.naite sêtø Pôrtha jônaü yogø muhyati kañcana | tasmôt sarveûu kôleûu yogayukto bhavôrjuna ||

28.vedeûu yajèeûu tapaðsu caiva dôneûu yat puòyaphalaü pradiûåam |

atyeti tat sarvam idaü viditvô yogø paraü sthônam upaiti côdyam

||

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre

ñrø Kêûòôrjuna-saüvôde Akûarabrahmayogo nômôûåamo ’dhyôyað

220