Добавил:
Upload Опубликованный материал нарушает ваши авторские права? Сообщите нам.
Вуз: Предмет: Файл:
Sat kriya sara dipika.doc
Скачиваний:
14
Добавлен:
22.02.2015
Размер:
883.2 Кб
Скачать

व्यस्त समस्त महाव्याह्र्ति होमे विनियोगः

ओं भूर् स्वाहा - इदम् विष्णवे इदम् न मम

ओं प्रजापतिः विष्णु ऋषिः

उष्णिक् छन्दः

श्री अच्युतो देवता

व्यस्त समस्त महाव्याह्र्ति होमे विनियोगः

ओं भुवः स्वाहा - इदम् अच्युताय इदम् न मम

ओं प्रजापतिः विष्णु ऋषिः

अनुष्टुप् छन्दः

श्री नारायणो देवता

व्यस्त समस्त महाव्याह्र्ति होमे विनियोगः

ओं स्वः स्वाहा - इदम् नारायणाय इदम् न मम

ओं प्रजापतिः विष्णु ऋषिः

बृहति छन्दः

श्री अनन्तो देवता

व्यस्त समस्त महाव्याह्र्ति होमे विनियोगः

ओं भूर् भुवः स्वः स्वाहा - इदम् अनन्ताय इदम् न मम

The äcärya or hotå should offer five oblations of ghee saying:

ओं प्रजापतिः विष्णु ऋषिः

गायत्री छन्दः

श्री विष्णुः देवता

उपनयन होमे विनियोगः

ओं विष्णो व्रतपते व्रतं चरिष्यामि

तत् ते प्रब्रवीमि

तत् शकेयं तेनर्ध्यासं

इदम् अहं अनृतात् सत्यं उपैमि स्वाहा -

इदम् विष्णवे इदम् न मम

Oh Viñëu, Lord of scriptural rules. I request that You give mercy so I can perform this Upanayanam rite. By this, may I attain success. To remove illusion I undertake this act of absolute truth.”

ओं प्रजापतिः विष्णु ऋषिः

उष्णिक् छन्दः

श्री अच्युतो देवता

उपनयन होमे विनियोगः

ओं अच्युत व्रतपते व्रतं चरिष्यामि

तत् ते प्रब्रवीमि

तत् शकेयं तेनर्ध्यासं

इदम् अहं अनृतात् सत्यं उपैमि स्वाहा -

इदम् अच्युताय इदम् न मम

Oh Acyuta, Lord of scriptural rules. I request that You give mercy so I can perform this Upanayanam rite. By this, may I attain success. To remove illusion I undertake this act of absolute truth.”

ओं प्रजापतिः विष्णु ऋषिः

अनुष्टुप् छन्दः

श्री नारायणो देवता

उपनयन होमे विनियोगः

ओं नारायण व्रतपते व्रतं चरिष्यामि

तत् ते प्रब्रवीमि

तत् शकेयं तेनर्ध्यासं

इदम् अहं अनृतत् सत्यं उपैमि स्वाहा -

इदम् नारायणाय इदम् न मम

Oh Näräyaëa, Lord of scriptural rules. I request that You give mercy so I can perform this Upanayanam rite. By this, may I attain success. To remove illusion I undertake this act of absolute truth.”

ओं प्रजापतिः विष्णु ऋषिः

बृहती छन्दः

श्री अनन्तो देवता

उपनयन होमे विनियोगः

ओं अनन्त व्रतपते व्रतं चरिष्यामि

तत् ते प्रब्रवीमि

तत् शकेयं तेनर्ध्यासं

इदम् अहं अनृतात् सत्यं उपैमि स्वाहा -

इदम् अनन्ताय इदम् न मम

Oh Ananta, Lord of scriptural rules. I request that You give mercy so I can perform this Upanayanam rite. By this, may I attain success. To remove illusion I undertake this act of absolute truth.”

ओं प्रजापतिः विष्णु ऋषिः

पङ्क्तिः छन्दः

श्री सङ्कर्षणो देवता

उपनयन होमे विनियोगः

ओं सङ्कर्षण व्रतानाम् व्रतपते व्रतम् चरिष्यामि

तत् ते प्रब्रवीमि

तत् शकेयं तेनर्ध्यासं

इदम् अहं अनृतात् सत्यं उपैमि स्वाहा -

इदम् सङ्कर्षणाय इदम् न मम

Oh Saìkarñaëa, Lord of scriptural rules. I request that You give mercy so I can perform this Upanayanam rite. By this, may I attain success. To remove illusion I undertake this act of absolute truth.”

The äcärya should then stand facing East on the West side of the fire with his hands folded in prayer, upon a kuçäsana with tips facing North.

The child should stand facing the äcärya between the fire and the äcärya, upon a kuçäsana with tips facing North.

A brähmaëa should stand on the child’s right hand side and give first to the child, then to the äcärya, handfuls of water.

The äcärya should look at the child and say:

ओं प्रजापतिः विष्णु ऋषिः

अनुष्टुप् छन्दः

श्री विष्णु नारायण वासुदेव सङ्कर्षणो देवताः

उपनयने आचार्यस्य माणवकं प्रेक्षमानस्य जपे विनियोगः

आगन्त्रा सम् अगन्महि

प्र सुमर्त्यं युयोतन

अरिष्टाः सञ्चरेमहि

स्वस्ति सञ्चरतात् अयम्

Oh Lord, we have met with this boy who has come for Upanayanam and testify to his character. Please bestow Your company to this splendid youth. Let us go without obstacles to the supreme goal of life. May the boy attain the ultimate goal.”

He should have the child say:

ओं प्रजापतिः विष्णु ऋषिः

गायत्री छन्दः

श्री विष्णुः देवता

उपनयने आचारयस्य माणवक पाटने विनियोगः

ओं ब्रह्मचार्यं आगाम्

upa mä nayasva

I have come to accept the vow of brahmacäryam. Please initiate me.”

The äcärya asks:

ओं प्रजापतिः विष्णु ऋषिः

गायत्री छन्दः

श्री विष्णुः देवता

उपनयने आचारयस्य माणवक नाम-प्राशने विनियोगः

ओं को नाम असि

What is your name?”

The child should say:

ओं प्रजापतिः विष्णु ऋषिः

गायत्री छन्दः

श्री विष्णुः देवता

उपनयने आचारयस्य माणवक कथने विनियोगः

ओं...........देव शर्मा नाम अस्मि

My name is...........”

The child and the äcärya should pour the water from their hands.

The äcärya should hold the right hand and thumb of the child in his right hand and say:

ओं प्रजापतिः विष्णु ऋषिः

गायत्री छन्दः

श्री विष्णु नारायण वासुदेव सङ्कर्षण देवताः

उपनयने आचारयस्य मानवक हस्त-ग्रहणे विनियोगः

ओं देवस्य ते विष्णोः प्रसवे

नारायण वासुदेवयोः बाहुभ्यां

सङ्कर्षनस्य हस्ताभ्यां

hastaà gåhnämi.......(name of child)

In this activity of Viñëu, I grasp your hand with the arms of Näräyaëa and Väsudeva, with the hands of Saìkarñaëa.”

ओं प्रजापतिः विष्णु ऋषिः

गायत्री छन्दः

श्री विष्णुः देवता

उपनयने गृहीतत मानवक हस्तस्य आचारयस्य जपे विनियोगः

ओं विष्णुः ते हस्तं-अग्रहीत्

नारायणो महाविष्णुः हस्तं अग्रहीत्

मुकुन्दो प्रभविष्णुः हस्तं अग्रहीत्

मित्रः त्वं असि कर्मणा

Соседние файлы в предмете [НЕСОРТИРОВАННОЕ]